घतन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घतन¦ त्रि॰ हन्ति हन--हन्तेर्युन्नाद्यन्तयोर्घत्वतत्वे” उणा॰युन्। मारके उज्ज्वलद॰ तत्रार्थे घातनेति पाठोऽयुक्तः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घतन See. घात्.

"https://sa.wiktionary.org/w/index.php?title=घतन&oldid=348036" इत्यस्माद् प्रतिप्राप्तम्