घन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनम्, क्ली, (हन्यते ताड्यते यत् इति । हन् + “मूर्त्तौ घनः ।” ३ । ३ । ७७ । इति अप् घना- देशश्च ।) कांस्यतालादिकं वाद्यम् । इत्य- मरः । १ । ७ । ४ ॥ कांस्यतालः करताल इति ख्यातः आदिना काहलादयः । इति सार- सुन्दरी ॥ मध्यमनृत्यम् । इति मेदिनी । ने । ३ ॥ लोहः । इति हेमचन्द्रः ॥ त्वचम् । इति राज- निर्घण्टः ॥

घनः, पुं, (घनति दीप्यते इति । घन दीप्तौ + अच् ।) मेघः । (यथा, महाभारते । १ । १३७ । २४ । “ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् । भास्करोऽप्यनयन्नाश समीपोपगतान् घनान् ॥”) मुस्ता । ओघः । दार्ढ्यं । विस्तारः । (हन्यते वध्यतेऽनेन । हन् + “मूर्त्तौ घनः ।” ३ । ३ । ७७ । इति अप् घनादेशश्च ।) लौहमुद्गरः । इति मेदिनी । ने । ३ ॥ (यथा, भारविः । १८ । १ । “धनुरपास्य सबाणधिशङ्करः प्रतिजघान घनैरिव मुष्टिभिः ॥”) शरीरम् । कफः । अभ्रकम् । इति राज- निर्घण्टः ॥ सजातीयाङ्कत्रयस्य पूरणम् । यथा, “समस्त्रिघातश्च घनः प्रदिष्टः स्थाप्यो घनोऽन्त्यस्य ततोऽन्त्यवर्गः । आदित्रिनिघ्नस्तत आदिवर्ग- स्त्र्यन्त्याहतोऽथादिघनश्च सर्व्वे ॥” इति लीलावती ॥ (वेदपाठविशेषः । यथा, -- “जटामुक्तां विपर्य्यस्य घनमाहुर्मनीषिणः ॥”)

घनः, त्रि, (हन्यते इति । हन् + अप् घना- देशश्च ।) निविडः । तत्पर्य्यायः । निरन्तरः २ सान्द्रः ३ । इत्यमरः । ३ । १ । ६६ ॥ (यथा, रघुः । ८ । ९१ । “स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज्ज मुनिम् । तदलब्धपदं हृदिं शोकघने प्रतियातमिवान्तिकमस्य गुरोः ॥”) दृढः । इति मेदिनी । ने । ४ ॥ (यथा, रघुः । ११ । ११८ । “यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः ॥”) पूर्णः । (यथा, महाभारते । १ । १३६ । २८ । “किंस्विदापूर्य्यते व्योम जलधारावनैर्घनैः ॥”) सम्पुटः । इति शब्दरत्नावली ॥ (निरवकाशः । यथा, पञ्चतन्त्रे । ३ । २३६ । “किं गाण्डीवस्फुरगुरुघनास्फालनक्ररपाणि- र्नासील्लीलानटनविलसन् मेखली सव्यसाची ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घन पुं।

मेघः

समानार्थक:अभ्र,मेघ,वारिवाह,स्तनयित्नु,बलाहक,धाराधर,जलधर,तडित्वत्,वारिद,अम्बुभृत्,घन,जीमूत,मुदिर,जलमुच्,धूमयोनि,अब्द,पयोधर

1।3।7।2।1

धाराधरो जलधरस्तडित्वान्वारिदोऽम्बुभृत्. घनजीमूतमुदिरजलमुग्धूमयोनयः॥

अवयव : मेघभवम्

सम्बन्धि2 : मेघध्वनिः,तडित्,इन्द्रधनुस्,ऋजु_इन्द्रधनुस्,मेघान्धकारितः,मेघाच्छन्नदिनम्

वैशिष्ट्यवत् : मेघभवम्,मेघध्वनिः

 : मेघपङ्क्तिः, रसदब्दः

पदार्थ-विभागः : , द्रव्यम्, जलम्

घन नपुं।

कांस्यतालादिवाद्यम्

समानार्थक:घन

1।7।4।2।2

ततं वीणादिकं वाद्यमानद्धं मुरजादिकम्. वंशादिकं तु सुषिरं कांस्यतालादिकं घनम्.।

वृत्तिवान् : करतालिकावादकः

 : तालः

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

घन नपुं।

मध्यसमयनृत्यगीतवाद्यम्

समानार्थक:घन

1।7।9।1।3

विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्. तालः कालक्रियामानं लयः साम्यमथास्त्रियाम्.।

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

घन पुं।

मुद्गरः

समानार्थक:द्रुघण,मुद्गर,घन

2।8।91।1।3

द्रुघणो मुद्गरघनौ स्यादीली करवालिका। भिन्दिपालः सृगस्तुल्यौ परिघः परिघातिनः॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

घन पुं।

निबिडम्

समानार्थक:घन,निरन्तर,सान्द्र

3।1।66।1।1

घनं निरन्तरं सान्द्रं पेलवं विरलं तनु। समीपे निकटासन्नसन्निकृष्टसनीडवत्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

घन पुं।

कठिनगुणः

समानार्थक:घन

3।3।111।1।1

घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे॥ इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे॥

पदार्थ-विभागः : , गुणः, परिमाणः

घन वि।

कठिनम्

समानार्थक:खक्खट,कठिन,क्रूर,कठोर,निष्ठुर,दृढ,जरठ,मूर्तिमत्,मूर्त,घन,जठर,कर्कश

3।3।111।1।1

घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे॥ इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे॥

पदार्थ-विभागः : , द्रव्यम्

घन वि।

निरन्तरम्

समानार्थक:घन,अभीक्ष्णम्,शश्वत्

3।3।111।1।1

घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे॥ इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घन¦ पु॰ हन--मूर्त्तौ अप् घनादेशश्च।

१ मेघे

२ मुस्तके

३ समूहे

४ दार्द्ये

५ विस्तारे च

६ लौहमुद्गरे मेदि॰

७ शरीरे

८ कफे

९ अभ्रके राजनि॰।
“समत्रिघातश्च घनः प्रदिष्टः” इति

१० सीलावत्युक्ते समाद्धत्रयबधे।

११ निविडे सान्द्रेत्रि॰ अमरः

१२ वृढे त्रि॰ मेदि॰।

१३ पूर्णे

१४ सस्पुटेत्रि॰ शब्दर॰।

१५ करतालादिकांस्यवाद्यमेदे

१६ मध्यमनृत्ये च न॰ अमरः।

१७ लौहे न॰ हेमच॰

१८ त्वचेन॰ राजनि॰। तत्र मेघस्योत्पत्तिभेदादिकं पुराणमर्वस्वेब्रह्माण्डपु॰ उक्तं यथा
“सूर्य्यः किरणजालेन वायुयुक्तेन सर्व्वतः। जगतोजलमाटत्ते कृत्स्नस्य द्विजसत्तमाः!। आदित्यभूतं भूतेभ्यःसोमं संक्रमते जलम्। नाडीभिर्वायुयुक्ताभिर्लोकाधारःप्रवर्त्तते। यत् सोमाच्च्यवते सूक्ष्मं तदब्भ्रेष्ववतिष्ठते। मेपावा{??}भिवातेन विसृजन्ति जलं भुवि। एवं प्रकरणे-नैव पतते चासकृज्जलम्। न नाशमुदकस्यास्ति तदेवपरिवर्त्तते। मन्धारणार्थं भूतानां मायैषा विष्णुनिर्मिता। अनया मायया व्याप्तं त्रैलोक्यं सचराचरम्। विश्रशोलोककृद्देवः सहभ्रांशुः प्रजापतिः। धाता कृत्स्नस्य[Page2786-b+ 38] लोकस्य प्रभविष्णुर्दिवाकरः। सार्व्वलौकिकमम्भोयत्तत् सोमो नभसोरसः। एवं भूतं जगत् सर्व्वमेतत्तथ्यंप्रकीर्त्तितम्। सूर्य्यादुष्णं निस्रवति सोमाच्छीतं प्रवर्त्तते। शीतोष्णवीर्य्यौ द्वावेतौ युक्त्या पालयतो जगत्। सोमा-मृतोद्भवा गङ्गा पवित्रा विमलोदका। भद्रासोमपुरो-गाश्च महानद्यो द्विजोत्तमाः!। सर्व्वभूतशरीरेषु या-स्त्वापोऽपसृताभुवि। तेषु सन्दह्यमामेषु जङ्गमस्थावरेषुच। पूर्य्यन्ते सर्वभूतेभ्यो निष्क्रामन्तीह सर्वशः। तेन चा-ब्भ्राणि जायन्ते स्थानमब्भ्रमयं स्मृतम्। तेजोऽर्कः सर्वभू-तेभ्य आदत्ते रश्मिभिर्जलम्। समुद्राद्वायुसंयोगाद्रश्मयःप्रवहन्त्यपः। ततस्त्वृतुगते काले परिवृत्तो दिवाकरः। नियच्छत्यपोमेघेभ्यः शुक्लकृष्णैर्गभस्तिभिः। अब्भ्रस्थाःप्रपतन्त्यापो वायुना समुदीरिताः। सर्वभूतहितार्थायरस्यभूताः समन्ततः। ततो वर्षति षण्मासान् सर्वभूतविवृद्धये। वायव्यं स्तनितञ्चैव विद्युदग्निसमुद्भर्वा। मेहनाच्च मिहेर्धातोर्मेघत्वं व्यञ्जयन्त्युत। न भ्रश्यन्तियतश्चापस्तदभ्रं कवयो विदुः। मेघानां पुनरुत्पत्तौत्रिविधा योनिरुच्यते। अग्निजा ब्रह्मजा चैव पक्षजा चपृथग्विधाः। त्रिधा घनाः समाख्यातास्तेषां वक्ष्यामिसम्भवम्। आग्नेयाः सूक्ष्मजाः प्रोक्तास्तेषां धूमात् प्रव-र्त्तनम्। शीतदुर्दिनवाता ये स्वगुणास्ते व्यवस्थिताः। महिपाश्च वराहाश्च मत्तमातङ्गरूपिणः। भूत्वा धरणिमभ्येत्य रमन्ति विचरन्ति च। जीमूता नाम ते मेघा येतेभ्यो वीजसम्भवाः। विद्यद्गुणविहीनाश्च जलधारा-वलम्विनः। सका मेघा महाकाया आवहस्य वशानुगाः। क्रोशमात्राच्च वर्षन्ति क्रोशार्द्धादपि वा पुनः। पर्वताग्रनितत्वेषु वर्षन्ति गह्वरेषु च। वलाकागर्भदाश्चैव वालाकागर्भधारिणः। ब्रह्मजाश्चैव ये मेघा ब्रह्मनिश्वाससम्भवाः। ते ह विद्युद्गणापेताः स्तनयित्नुप्रियस्वनाः। तेषुशब्दप्रणादेन भूमेःस्वाङ्गरुहोद्भवैः। वायुवाह्याभिषिक्तेषुवायुर्यौवनमश्नुते। तेष्विय प्रावृडासक्ता भूतानां जीवि-तोद्भवा। जीमूता नाम ते मेघा ये तेभ्यो जीवसम्भवाः। द्वितीयं प्रवहं वायुं मेघास्ते तु समाश्रिताः। इतो योज-नमात्राच्च सार्द्धा{??}दपि वा च ते। वृष्टिधर्मो द्वधा तेषांधारासारः प्रकीर्त्तितः। पुष्करावर्त्तका नाम ये मेवाःपक्षमम्भताः। संयोगाद्वायुनोच्छिन्नाः पर्वतानां महौ-जसाम्। कामगानां च लोकानां सर्व्वेपां शित-मिच्छताम्। पुस्करा नाम ते मेघा वृहत्तो{??}ःसमत्-[Page2787-a+ 38] सराः। पुष्करावर्त्तकास्तेन कारणेनेह शब्दिताः। नानारूपधरांश्चैव महाघोरस्वनाश्च ये। कल्पान्तवृष्टेःस्रष्टारः संवर्त्ताग्नेर्नियामकाः। वर्षन्ति ते युगान्तेषुतुतीयास्ते प्रकीर्त्तिताः। अनेकरूपसंस्थानाः पूर-यन्तो महीतलम्। वायुं परिवहं ते स्युः श्रिताःकल्पान्तसाधकाः। योऽण्डस्य च विभिन्नस्य प्राकृतस्या-भवत्तदा। यस्मात् ब्रह्मा समुत्पन्नश्चतुर्वक्त्रः स्वयम्भुवः। तस्यैवाण्डकपालानि सर्वमेघाः प्रवर्त्तिताः। तेषामाप्या-यनं धूमः सर्वेषामविशेषतः। तेषां श्रेष्ठस्तु पर्जन्यश्चत्त्वारश्चैव दिग्गजाः। गजानां पर्वतानाञ्च मेघानांभोगिभिः सह। कुलमेकं पृथक् भूतं योनिस्त्वेकं जलंस्मृतम्। पर्जन्यो दिग्गजाश्चैव हेमन्ते शीतसम्भवाः। तुषारवृष्टिं वर्षन्ति हिमं सस्यविवृद्धये”। वायुविशेषकृतएव घनभेदो भा॰ शा॰

३३

० अ॰ दर्शितो यथा
“प्रेरयत्यभ्रसंघातान् धूमजांश्चोष्मजांश्च यः। प्रथमःप्रथमे मार्गे प्रवहो नाम योऽनिलः। अम्बरे स्नेह-मभ्येत्य तडिद्भ्यश्चोतमद्युतिः। आवहो नाम संभातिद्वितीयः श्वसनोनदन्। उदयं ज्योतिषां शश्वत् सोमादोनांकरोति यः। अन्तर्देहेषु चोदानं यं वदन्ति मनीषिणः। यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम्। उद्धृत्याददतेचापो जीमूतेभ्योऽम्बरेऽनिलः। योऽद्भिः संयोज्य जीमू-तान् पर्ज्जन्याय प्रयच्छति। उद्वहो नाम वंहिष्ठस्तृतीयः स सदागतिः। समुह्यमाना बहुधा येन नीताःपृथग्घनाः। वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः। संहता येन चाविद्धा भवन्ति नदता नदाः। रक्षणार्थायसम्भूताः मेघत्वमुपयान्ति च। योऽसौ वहति भूतानांविमानानि विहायसा। चतुर्थः संवहो नाम वायुःस गिरिमर्द्दनः। येन वेगवता रुगणा रूक्षेणारुजतानगान्। वायुना सहिता मेघा स्ते भवन्ति वलाहकाः। ष्टारुणोत्पातसञ्चारो नभसः स्तनयित्नुमान्। पञ्चमः समहावेगो विवहो नाम मारुतः। यस्मिन् पारिप्लवादिव्या वहन्त्यापोविहायसा। पुण्यञ्चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति”। समत्रिघातश्चेत्यादेरयमयः समसंख्यानां त्रयाणां घातःयद्यप्यत्र समयोर्द्वयोर्घातेन वर्गरूपेण तन्मूलस्य समत्वंनास्ति तथापि समशब्देन सदृशघातद्विथातत्वेन समत्वंतोध्यं यथा

१ घनः?। द्वाभ्यो द्वयोर्गुणने

४ चत्वारःतेषां द्वाभ्यां गुणने

८ । एवं त्रयाणां त्रिभिर्गुणने

९ नव[Page2787-b+ 38] तेषां पुनस्त्रिभिर्गुणने

२७ । एवं क्रमेण वारद्वयं सम-समद्विघातरूपवर्गगुणनात् घनरूपत्वं जायते तत्रैकादीनांदशपर्य्युन्तानां घनसंख्याः सुवोधाय प्रदर्श्यन्ते यथा

१ ।

२ ।

३ ।

४ ।

५ ।

६ ।

७ ।

८ ।

९ ।

१०

१ ।

८ ।

२७ ।

६४ ।

१२

५ ।

२१

६ ।

३४

३ ।

५१



७२

९ ।

१०

०० अस्य प्रकारान्तरं स्थाप्योघनोत्यस्येत्यादि लीलावत्यांदृश्यं विस्तरभयान्नोक्तम्।
“जटामुक्तां विपर्य्यस्य घनमाहुर्मनीषिणः” इत्युक्ते

१९ वेदपाठभेदे ऋग्वेदशब्दे

१४

०९ ।

११ ।

१२ पृ॰ विवृतिःतत्र सान्द्रे प्रचण्डघनगर्जितप्रतिरुतानुकारी (रवः)मुहुः” वेणी॰।
“जघनेन घनेन सा”
“लौहोद्घनघनस्कन्धाः” भट्टिः। लौहमुद्गरे
“प्रतिजघान घनैरिव मुष्टिभिः” किरा॰। मेघे
“प्रावृषमिव घनकेशजालाम्” काद॰।
“रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविह्वलाः” कुमा॰
“असम्भवद्घनरसा शतालीपरिषेविता” उद्भटः। घनश्यमः। मूर्त्तौ--काठिन्थे
“द्वारं तमोघनप्रख्यम्” भट्टिः।
“तमसोघनो मूर्त्तिः काठिन्यम् तेन मूर्त्तिमत्तमःसमम्” जयम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घन¦ mfn. (-नः-ना-नं)
1. Material, solid.
2. Coarse, gross.
3. Compact.
4. Hard, firm.
5. Full, plum.
6. Impenetrable.
7. Vicid, thick, inspis- sated.
8. Deep, (as sound)
9. Very, much.
10. Auspicious, fortu- nate.
11. Permanent, eternal. m. (-नः)
1. A cloud.
2. An iron club.
3. The body.
4. A fragrant grass, (Cyperus rotundus.)
5. A num- ber, an assemblage or quantity.
6. Extension, diffusion.
7. Hard- ness.
8. Solidity, substance. matter.
9. The cube of a number, (in arithmetic.)
10. A solid, (in geometry.)
11. Phlegm.
12. Talc. n. (-नं)
1. A cymbal, a bell, a Gong, &c. any brazen or composite metallic instrument, which is struck as a clock, &c.
2. A mode of dancing, neither quick nor slow.
3. Iron.
4. Skin, rind, bark, &c. E. हन् to strike or be struck, affix अप् and ह changed to घ।

घन (आ लृ) औघसॢ¦ r. 1st cl. (घसति) To eat: this root is in many tenses a substitute for अद and is itself imperfect in others. (इ) घसि r. 1st cl. (घंसते) To sprinkle or drop; this root is not generally admitted. भक्षणे भ्वा-पर-सक-अनिट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घन [ghana], a. [इन् मूर्तौ अप् घनादेशश्च Tv.]

Compact, firm, hard, solid; संजातश्च घनाघनः Māl.9.39.; नासा घनास्थिका Y.3.89; R.11.18.

Thick, close, dense; घनविरलभावः U.2.27; R.8.91; Amaru.59.

Thick-set, full, fully developed (as breasts); घटयति सुघने कुचयुगगगने मृगमदरुचि रूषिते Gīt.7; अगुरु-चतुष्कं भवति गुरू द्वौ घनकुचयुग्मे शशिवदना$सौ Śrut.8; Bh.1.8; Amaru.31.

Deep (as sound); दधानः सौधानामलघुषु निकुञ्जेषु घनताम् Māl.2.12; Mu.1.21.

Uninterrupted, permanent.

Impenetrable.

Great, excessive, violent.

Complete; अभ्यङ्गभङ्ग्या पापस्य न्यस्तं घनमपश्यतः Ks.4.53.

Auspicious, fortunate.

Coarse, gross.

Engrossed by, full or replete with; मा ते मलीमसविकारघना मतिर्भूत् Māl.1.32; निर्वृति˚ U.6.11. -नः A cloud; घनोदयः प्राक् तदनन्तरं पयः Ś.7.3; घनरुचिरकलापो निःसपत्नो$स्य जातः V.4.22.

An iron club, a mace; प्रतिजघान घनैरिव मुष्टिभिः Ki.18.1.

The body.

The cube of a number (in math.).

Extension, diffusion.

A collection, multitude, quantity, mass, assemblage.

Talc.

Phlegm.

Any compact mass or substance.

Hardness, firmness.

A particular manner of reciting Vedic texts: thus the padas नमः रुद्रेभ्यः ये repeated in this manner would stand thus: नमो रुद्रेभ्यो रुद्रेभ्यो नमो नमो रुद्रेभ्यो ये ये रुद्रेभ्यो नमो नमो रुद्रेभ्यो ये.

नम् A cymbal, a bell, a gong.

Iron.

Tin.

Skin, rind, bark.

A mode of dancing; (neither quick nor slow). ind. closely; घटयति घनं कण्ठा- श्लेषे रसान्न पयोधरौ Ratn.3.9. -Com. -अत्ययः, -अन्तः 'disappearance of the cloud', the season succeeding the rains, autumn (शरद्); घनव्यपायेन गभस्तिमानिव R.3.37. -अज्ञानी N. of Durgā. -अम्बु n. rain; घनाम्बुभिर्भूरि विलम्बिनो घनाः Subhās. -आकरः the rainy season. -आगमः, -उदयः 'the approach of clouds', the rainy season; घनागमः कामिजनप्रियः प्रिये Ṛs.2.1.-आमयः the date-tree. -आश्रयः the atmosphere, firmament. -उत्तमः the face. -उदधिः a particular sea (hell ?). -उपलः hail. -ऊरू a woman having thick thighs; कुरु घनोरु पदानि शनैः शनैः Ve.2.2. -ओघः gathering of clouds. -कफः hail. -कालः the rainy season. -क्षम a. what may be hammered; Bhāvapr. 5.26.53.

गर्जितम् thunder, peal or thundering noise of clouds, roar of thunder.

a deep loud roar.-गोलकः alloy of gold and silver. -घनः the cube of a cube. -जम्बाल thick mire. -ज्वाला lightning. -तालः a kind of bird (सारंग). -तोलः the Chātaka bird.-धातुः lymph. -ध्वनि a. roaring.

(निः) a deep or low tone.

the muttering of thunder clouds; अनुहुंकुरुते घनध्वनिं न हि गोमायुरुतानि केशरी Śi.16.25. -नाभिः smoke (being supposed to be a principal ingredient in clouds; Me.5). -नीहारः thick hoar-frost or mist.-पदम् the cube root. -पदवी 'the path of clouds', firmament, sky; क्रामद्भिर्घनपदवीमनेकसंख्यैः Ki.5.34.-पाषण्डः a peacock. -फलम् (in geom.) the solid or cubical contents of a body or of an excavation. -मानम् the measurement by the exterior of a structure; Māna. 39-64. -मूलम् cube root (in math.)

रसः thick juice.

extract, decoction.

camphor.

water (m. orn.). -रूपा candied sugar. -वरम् the face. -वर्गः the square of a cube, the sixth power (in math). -वर्त्मन्n. the sky; घनवर्त्म सहस्रधेव कुर्वन् Ki.5.17. -वल्लिका, -वल्ली lightning. -वाच् a raven.

वातः a thick oppressive breeze or air.

N. of a hell; Jaina. -वीथिः the sky; घनवीथिवीथिमवतीर्णवतः Śi.9.32. -शब्दः thunder, peal of thunder. -वासः a kind of pumpkin gourd.

वाहनः Śiva.

Indra. -श्याम a. 'dark like a cloud', deep-black, dark. (-मः) an epithet (1) of Rain (2) of Kṛiṣṇa. -संवृत्तिः profound secrecy. -समयः the rainy season.

सारः camphor; घनसारनीहारहार &c. Dk.1 (mentioned among white substances).

mercury.

water.

a big cloud; घनसारस्तु कर्पूरे महामेघे च चन्दने Nm. -स्वनः, -शब्दः, -रवः the roaring of clouds. -हस्त- संख्या the contents of an excavation or of a solid in math.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घन mf( आ)n. ( हन्)a striker , killer , destroyer RV. i , 4 , 8 ; iii , 49 , 1 ; iv , 38 , 1 ; viii , 96 , 18

घन mf( आ)n. compact , solid , material , hard , firm , dense , i , 8 , 3 ( घनाfor नम् आ) Sus3r. etc.

घन mf( आ)n. coarse , gross

घन mf( आ)n. viscid , thick , inspissated Sus3r. Bhartr2. Katha1s. xxiv , 93

घन mf( आ)n. full of (in comp. ) , densely filled with (in comp. ) MBh. i , xiii Ragh. viii , 90 Ratna7v. iv , 2

घन mf( आ)n. uninterrupted Pan5cat. iii , 14 , 11

घन mf( आ)n. dark(See. -श्याम) BhP. iv , 5 , 3

घन mf( आ)n. deep (as sound ; colour) MBh. i , 6680 VarBr2S. xliii , 19

घन mf( आ)n. complete , all Katha1s. iv , 53

घन mf( आ)n. auspicious , fortunate W.

घन m. (= ?) slaying RV. vi , 26 , 8

घन m. an iron club , mace , weapon shaped like a hammer i , 33 , 4 ; 36 , 16 ; 63 , 5 ; ix , 97 , 16 AV. x , 4 , 9

घन m. any compact mass or substance (generally ifc. ) S3Br. xiv etc. (said of the foetus in the 2nd month Nir. xiv , 6 Laghuj. iii , 4 )

घन m. ifc. mere , nothing but( e.g. विज्ञान-घन, " nothing but intuition " S3Br. xiv ) Ma1n2d2Up. 5 Pras3nUp. v , 5 BhP. viii f. (See. अम्बु-, अयो-)

घन m. a collection , multitude , mass , quantity W.

घन m. vulgar people Subh.

घन m. a cloud MBh. etc. ( ifc. f( आ). Hariv. 2660 )

घन m. talc L.

घन m. the bulbous root of Cyperus Hexastachys communis Sus3r. vi

घन m. a peculiar form of a temple Hcat. ii , 1 , 389

घन m. a particular method of reciting the RV. and यजुर्-वेद(See. RTL. p.409 )

घन m. the cube (of a number) , solid body (in geom. ) Laghuj. Su1ryas.

घन m. phlegm( कफ) L.

घन m. the body L.

घन m. extension , diffusion W.

घन n. any brazen or metallic instrument or plate which is struck (cymbal , bell , gong , etc. ) Hariv. 8688

घन n. iron L.

घन n. tin L.

घन n. a mode of dancing (neither quick nor slow) L.

घन n. darkness L.

घन n. ( ध्वन्, to sound) deep Ra1jat. v , 377

घन n. very much W.

घन n. Glycine debilis L.

घन n. a kind of creeper L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--three kinds described. वा. ५१. २८-33.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घन पु.
घन, मा.श्रौ.सू. 1०.3.1.9 (गणितीय शब्द)

"https://sa.wiktionary.org/w/index.php?title=घन&oldid=499431" इत्यस्माद् प्रतिप्राप्तम्