घनगोलक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनगोलकः, पुं, (घनस्य नानावर्णमेघस्य गोलः । स इव कायति प्रकाशते इति । घन + कै + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः । शुक्लरक्तमेघसादृश्यादस्य तथात्वम् ।) संश्लिष्ट- रजतसुवर्णम् । इति हेमचन्द्रः । ४ । ११३ ॥ मिशान सोणा रूपा इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनगोलक¦ पु॰ घनेन मूर्त्त्या गोल इव कायति कै--क। संश्लिष्टस्वर्ण्णरजते हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनगोलक¦ m. (-कः) An alloy of gold and silver.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनगोलक/ घन--गोलक m. an alloy of gold and silver L.

"https://sa.wiktionary.org/w/index.php?title=घनगोलक&oldid=348076" इत्यस्माद् प्रतिप्राप्तम्