घनजम्वाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनजम्वाल¦ पु॰ कर्म॰। सान्द्रजम्बाले चुलुके (घनसेओयाला)त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनजम्वाल¦ m. (-लः) A quantity of mire, a slough. E. घन much, a heap, and जम्वाल mud.

"https://sa.wiktionary.org/w/index.php?title=घनजम्वाल&oldid=348111" इत्यस्माद् प्रतिप्राप्तम्