घनता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनता [ghanatā] घनत्व [ghanatva], घनत्व 1 Compactness, density.

Firmness, solidity; Bṛi. S.55.25.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनता/ घन--ता f. compactness S3is3. ix , 64

घनता/ घन--ता f. the condition of a cloud Kuval. 262.

"https://sa.wiktionary.org/w/index.php?title=घनता&oldid=348126" इत्यस्माद् प्रतिप्राप्तम्