घनतालः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनतालः, पुं, (घनतायां निविडतायां अलति पर्य्याप्नोतीति । अल पर्य्याप्तौ + अच् ।) सारङ्ग- पक्षी । इति जटाधरः ॥

"https://sa.wiktionary.org/w/index.php?title=घनतालः&oldid=133136" इत्यस्माद् प्रतिप्राप्तम्