घनतोल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनतोलः, पुं, (घनं मेघं अभिलक्षीकृत्य स्वमुखं तोलयति ऊर्द्ध्वमुखीभवतीत्यर्थः । तुल उन्माने + अच् ।) चातकपक्षी । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनतोल¦ पुंस्त्री॰ घनं मेघं तोलयति ऊर्द्धं नयति आह्वानेनतुल--उन्मितौ अण् उप॰ स॰। चातके खगे तदारावेणहि मेथोत्थानमनुमीयते इति तस्य तथात्वम्। स्त्रियांजातित्वात् ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनतोल¦ mf. (-लः-ला) The Chataka, (Cuculus melanolencos.) E. घन a cloud, and तुल् to be equal, घनं मेघं तोलयति ऊर्द्ध्वं नयति आह्वानेन | तुल- उन्मितौ अण् उपमित समासः | who soars to the clouds in the rainy sea- son, which, according to the fable, is the only time when he gets [Page254-a+ 60] water to drink; some books have घनताल from ताल tune, or sound; whose music is (from) the clouds.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनतोल/ घन--तोल m. " friend (?) of clouds " , the bird चातकL.

"https://sa.wiktionary.org/w/index.php?title=घनतोल&oldid=348144" इत्यस्माद् प्रतिप्राप्तम्