घनतोलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनतोलः, पुं, (घनं मेघं अभिलक्षीकृत्य स्वमुखं तोलयति ऊर्द्ध्वमुखीभवतीत्यर्थः । तुल उन्माने + अच् ।) चातकपक्षी । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=घनतोलः&oldid=133138" इत्यस्माद् प्रतिप्राप्तम्