घनत्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनत्व¦ n. (-त्वं)
1. Firmness, compactness.
2. Thickness, coarseness, solidity. E. त्व added to घन; also with तल्, घनता।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनत्व/ घन--त्व n. compactness , firmness , thickness , solidity VarBr2S. lv , 25.

"https://sa.wiktionary.org/w/index.php?title=घनत्व&oldid=348149" इत्यस्माद् प्रतिप्राप्तम्