घनध्वनि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनध्वनि¦ mfn. (-निः-निः-नि) Roaring, who or what makes such a sound. m. (-निः)
1. A deep and loud tone, a roar.
2. The muttering of thunder clouds. E. घन and ध्वनि sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनध्वनि/ घन--ध्वनि mfn. deep-sounding , roaring W.

घनध्वनि/ घन--ध्वनि m. a deep sound W.

घनध्वनि/ घन--ध्वनि m. the muttering of thunder clouds W.

"https://sa.wiktionary.org/w/index.php?title=घनध्वनि&oldid=348180" इत्यस्माद् प्रतिप्राप्तम्