घनपत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनपत्रः, पुं, (घनानि निविडानि पत्राणि यस्य ।) पुनर्नवा । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनपत्र¦ पु॰ थनानि पत्राण्यस्य।

१ पुनर्णवायाम् राजनि॰।

२ घनच्छदे शिग्रौ च।

"https://sa.wiktionary.org/w/index.php?title=घनपत्र&oldid=348199" इत्यस्माद् प्रतिप्राप्तम्