घनपदवी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनपदवी¦ स्त्री

६ त॰। आकाशे शब्दार्थेचि॰। तस्य मेघा-धारतया तत्सञ्चारस्थानतया च तथात्वम्।
“क्रामद्भि-र्घनपदवीमतेकसंख्यैः” किरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनपदवी¦ f. (-वी) The sky. E. घन a cloud, and पदवी station.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनपदवी/ घन--पदवी f. " cloud-path " , the sky Kir. v , 34.

"https://sa.wiktionary.org/w/index.php?title=घनपदवी&oldid=348210" इत्यस्माद् प्रतिप्राप्तम्