घनपाषण्डः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनपाषण्डः, पुं, (घनेन मेघेन मेघध्वनिनेत्यर्थः । पाषण्ड इव । मेघध्वनिश्रवणेन उन्मत्ततयास्य तथात्वम् ।) मयूरः । इति शब्दमाला ॥

"https://sa.wiktionary.org/w/index.php?title=घनपाषण्डः&oldid=133146" इत्यस्माद् प्रतिप्राप्तम्