घनफल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनफलः, पुं, (घनानि बहूत्पन्नत्वात् निविडानि फलानि यस्य ।) विकण्टकवृक्षः । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनफल¦ पु॰ घनानि निविडानि फलान्यस्य। विकङ्कटवृक्षेराजनि॰ तत्फलानां निविडतया जायमानत्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनफल¦ m. (-लः) The contents of a solid, (in Geometry.) E. घन and फल fruit. घनानि निविडानि फलानि अस्य | विकङ्कटवृक्षे च |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनफल/ घन--फल m. " thick-fruited " , Asteracantha longifolia L.

घनफल/ घन--फल n. the solid or cubical contents of a body.

"https://sa.wiktionary.org/w/index.php?title=घनफल&oldid=348234" इत्यस्माद् प्रतिप्राप्तम्