घनरव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनरव¦ m. (-वः) The roaring of clouds, thunder. E. घन and रव sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनरव/ घन--रव m. " the roaring of clouds " W.

घनरव/ घन--रव m. " crying after the clouds "= -तोलL.

"https://sa.wiktionary.org/w/index.php?title=घनरव&oldid=348254" इत्यस्माद् प्रतिप्राप्तम्