घनरस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनरसः, पुं, (घनः सान्द्रो रसः ।) सान्द्रनिर्यासः । (घनो रसो यस्य ।) मोरटः । (घनस्य मेघस्य रसः ।) जलम् । कर्पूरम् । पीलुपर्णी । सम्यक्- सिद्धरसः । इति मेदिनी । से । ५१ ॥ जले क्लीव- लिङ्गोऽपि । यथा, रत्नकोषे । “घनरसमन्घं क्षीरं घृतममृतं जीवनं भुवनम् ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनरस पुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।5।1।2

मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम्. भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु॥

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनरस¦ पु॰ घनस्य मेघस्य मुस्तकस्य वा रसो निष्यन्दः।

१ जले।

२ कर्पूरे च कर्म॰।

३ सान्द्ररसे। घनोरसोऽस्य।

४ पीलुपर्ण्टां

५ मोरटवृक्षे च मेदि॰।

६ निविडरसकेत्रि॰। जले तु न॰ रत्नको॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनरस¦ mn. (-सः-सं) Water. m. (-सः)
1. Camphor.
2. Extract, decoction, &c.
3. A plant, (Aletris hyacinthoides.)
4. Thick or inspissated juice. E. घन a cloud or a heap, and रस juice, essence. घनस्य मेघस्य मुस्नकस्य वा रसो निष्यन्दः |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनरस/ घन--रस mn. " thick juice " , extract , decoction L.

घनरस/ घन--रस mn. camphor L.

घनरस/ घन--रस mn. " thick-sapped " , the plant मोरटL.

घनरस/ घन--रस mn. the plant पीलु-पर्णीL.

घनरस/ घन--रस mn. " cloud-fluid " , water L.

"https://sa.wiktionary.org/w/index.php?title=घनरस&oldid=348259" इत्यस्माद् प्रतिप्राप्तम्