घनवात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवातः, पुं, (घनो निविडो वातो वायुर्यत्र ।) नरकभेदः । इति हेमचन्द्रः । ५ । २ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवात¦ पु॰ घनो निविडोवातोऽत्र।

१ नरकभेदे हेमच॰।

६ त॰।

२ मेघवाते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवात¦ m. (-तः) One of the regions of hell. E. घन much, and वात wind; the region of storm. घनो निविडो वातोऽत्र |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवात/ घन--वात m. a thick oppressive atmosphere (enveloping the hells) Jain.

"https://sa.wiktionary.org/w/index.php?title=घनवात&oldid=348308" इत्यस्माद् प्रतिप्राप्तम्