घनवास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवासः, पुं, (घनस्तीक्ष्णः वासो गन्धो यस्य ।) कुष्माण्डः । इति हारावली । ९७ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवास¦ पु॰ घनोवासो गन्धोऽस्य। कुष्माण्डे हारा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवास¦ m. (-सः) A pumpkin gourd. E. घन a long time, and वास abiding. घनो वासो गन्धोऽस्य कुष्माण्डे |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवास/ घन--वास m. " having a thick (garment i.e. )shell " , a kind of pumpkin-gourd L.

"https://sa.wiktionary.org/w/index.php?title=घनवास&oldid=348318" इत्यस्माद् प्रतिप्राप्तम्