घनवाहनः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवाहनः, पुं, (घन इव शुभ्रं वाहनं यस्य । शुभ्र- वृषवाहनत्वादेवास्य तथात्वम् ।) शिवः । इति हेमचन्द्रः । २ । १११ ॥ (घनो मेघः वाहनं यस्य ।) इन्द्रः । मेघवाहन इत्यमरदर्शनात् ॥

"https://sa.wiktionary.org/w/index.php?title=घनवाहनः&oldid=133161" इत्यस्माद् प्रतिप्राप्तम्