घनवीथि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवीथि¦ स्त्री घनानां वीथिः। आकाशे।
“घनवीथिवीथिमवतीर्णवतः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवीथि¦ f. (-थिः) A line of clouds. E. घन and वीथि a row. घनानां वीथिः |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवीथि/ घन--वीथि f. = -पदवीS3is3. ix , 32

घनवीथि/ घन--वीथि f. a line of clouds W.

"https://sa.wiktionary.org/w/index.php?title=घनवीथि&oldid=348328" इत्यस्माद् प्रतिप्राप्तम्