घनश्याम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनश्यामः, त्रि, (घनो मेघस्तद्वत् श्यामः श्याम- वर्णः ।) निविडकृष्णवर्णः । मेघतुल्यश्यामवर्णः । योगरूढिरयं शब्दः श्रीरामकृष्णयोर्बोधकः । इति केचित् तत्र पुं । यथा, महानाटके । “अये राम ! घनश्याम ! चुम्बामि मुखपङ्कजम् । यदि जीवामि शोकेन पुनर्द्रक्ष्यामि ते मुखम् ॥” “समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम् । हेमाम्बरं घनश्यामं श्रीवत्सश्रीनिकेतनम् ॥” इति श्रीभागवतम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनश्याम¦ पु॰ घनः मेघैव श्यामः। निविडकृष्णवर्णे।
“अये राम घनश्याम! चुम्बामि मुखपङ्कजम्। यदिजीवामि शोकेन पुनर्द्रक्ष्यामि ते मुखम्” महानाटकम्।
“समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम्। हेमाम्बरंघनश्यामं श्रीवत्सं श्रीनिकेतनम्” भाग॰ श्रीकृष्णरूपोक्तौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनश्याम¦ mfn. (-मः-मा-मं) Black, deep black, as that of heavy clouds m. (-मः)
1. RAMA.
2. KRISHNA. E. घन and श्याम black. घनः मेघ इव श्यामः |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनश्याम/ घन--श्याम m. " dark like a cloud(See. Pa1n2. 2-1 , 55 Ka1s3. )" , कृष्णVP. v , 18 , 39

घनश्याम/ घन--श्याम m. रामMaha1n.

घनश्याम/ घन--श्याम m. N. of a copyist (of the last century).

"https://sa.wiktionary.org/w/index.php?title=घनश्याम&oldid=348351" इत्यस्माद् प्रतिप्राप्तम्