घनसंवृत्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनसंवृत्ति¦ f. (-त्तिः) Profound secrecy. E. घन impenetrable, संवृत्ति secret purpose.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनसंवृत्ति/ घन--संवृत्ति f. profound secrecy W.

"https://sa.wiktionary.org/w/index.php?title=घनसंवृत्ति&oldid=348358" इत्यस्माद् प्रतिप्राप्तम्