घनसार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनसारः, पुं, (घनः शुक्लमेवस्तद्वत् शुभ्रः सारो यस्य ।) कर्पूरम् । (यथा, सुश्रुते उत्तरतन्त्रे ४७ अध्याये । “पीनस्तनोरुजघना घनसारदिग्धा- स्ता एवमार्द्रवसनाः सह संविशेयुः ॥” यथाच महागणपतिस्तोत्रे । ६ । “दिक्कान्ताघनसारचन्दनरसासाराः श्रयन्तां मनः ॥” घनो निविडः सारो यस्य ।) दक्षिणावर्त्त पारदः । इति मेदिनी रे । २६० ॥ वृक्षभेदः । (घनस्य मेघस्य सारः ।) जलम् । इति धरणी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनसार पुं।

कर्पूरम्

समानार्थक:कर्पूर,घनसार,चन्द्रसंज्ञ,सिताभ्र,हिमवालुका

2।6।130।2।1

कक्कोलकं कोशफलमथ कर्पूरमस्त्रियाम्. घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनसार¦ पु॰ घनस्य मुस्तकस्य सारः।

१ कर्पूरमेदे

१७

२३ पृ॰विवृतिः।
“शरदिन्दुकुन्दघनसारनीहारहारेत्यादि” दशकुमा॰। घनोनिविडः सारोऽस्य।

२ दक्षिणावर्त्त-पारदे मेदि॰।

३ वृक्षभेदे

४ जले च घरणी।

६ त॰।

५ श्रेष्ठ वारिदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनसार¦ m. (-रः)
1. Camphor.
2. Mercury, or some pecular form of it.
3. Water.
4. A kind of tree. E. घन firm, &c. and सार essence. घनस्य मुस्त- कस्य सारः |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनसार/ घन--सार mfn. " firm "See. र-भाव

घनसार/ घन--सार m. camphor Sus3r. Dhu1rtas. ii , 9 Kpr. viii , 2/3

घनसार/ घन--सार m. (= -रस)water L.

घनसार/ घन--सार m. " thick-sapped " , a kind of tree L.

घनसार/ घन--सार m. = दक्षिणा-वर्त-पारद(" mercury or some peculiar form of it " W. ) L.

"https://sa.wiktionary.org/w/index.php?title=घनसार&oldid=499433" इत्यस्माद् प्रतिप्राप्तम्