घनसारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनसारः, पुं, (घनः शुक्लमेवस्तद्वत् शुभ्रः सारो यस्य ।) कर्पूरम् । (यथा, सुश्रुते उत्तरतन्त्रे ४७ अध्याये । “पीनस्तनोरुजघना घनसारदिग्धा- स्ता एवमार्द्रवसनाः सह संविशेयुः ॥” यथाच महागणपतिस्तोत्रे । ६ । “दिक्कान्ताघनसारचन्दनरसासाराः श्रयन्तां मनः ॥” घनो निविडः सारो यस्य ।) दक्षिणावर्त्त पारदः । इति मेदिनी रे । २६० ॥ वृक्षभेदः । (घनस्य मेघस्य सारः ।) जलम् । इति धरणी ॥

"https://sa.wiktionary.org/w/index.php?title=घनसारः&oldid=133165" इत्यस्माद् प्रतिप्राप्तम्