घनस्वनः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनस्वनः, पुं, (घनो मुस्ता तद्वत् सुष्टु अनिति प्राणितीति । अन घ्लु प्राणने + अच् ।) तण्डु- लीयशाकः । इति राजनिर्घण्टः ॥ (घनस्य मेघस्य स्वनः ।) मेघशब्दश्च ॥

"https://sa.wiktionary.org/w/index.php?title=घनस्वनः&oldid=133169" इत्यस्माद् प्रतिप्राप्तम्