घनहस्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनहस्त¦ पु॰ घनः समत्रिघातमितोहस्तोऽत्र। दीर्घविस्तारो-र्द्धेषु

१ हस्तमाने

२ मागधप्रस्यखारिकायां च
“हस्तो-न्मितैर्विस्तृतिदैर्घ्यपिण्डैर्यद्द्वादशास्रं घनहस्तसंज्ञम्। घान्यादिके तद्घनहस्तमातं शास्त्रोदिता मागधखारिकासा” लीला॰।

"https://sa.wiktionary.org/w/index.php?title=घनहस्त&oldid=348391" इत्यस्माद् प्रतिप्राप्तम्