घनाघन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनाघनः, पुं, (हन्तीति । हन वधे + पचाद्यच् । ततः “हन्तेर्घत्वञ्च ।” ३ । १ । १३४ । इत्यस्य वार्त्तिं इति द्वित्वं आक् चाभ्यासस्य ।) इन्द्रः । घातुकमत्तहस्ती । वर्षुकमेघः । इत्यमरः । ३ । ३ । १०९ ॥ (यथा, राजतरङ्गिण्याम् । ४ । ३६५ । “आम्भोजानि घनाघनव्यवहितोऽप्युल्लाघयत्यंशुमान् दूरस्थोपि पयोधरोऽतिशिशिरस्पर्शं करोत्यात- पम् ॥”) अन्योन्यघट्टनं इति धरणी ॥

घनाघनः, त्रि, निरन्तरः । (हन्तीति । हन् + अच् । “हन्तेर्घत्वञ्च ।” इति दित्वं आक् चाभ्यासस्य ।) घातुकः । इति हेमचन्द्रः ॥ (यथा, ऋग्वेदे । १० । १०३ । १ । “आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनाघन पुं।

इन्द्रः

समानार्थक:इन्द्र,मरुत्वत्,मघवन्,बिडौजस्,पाकशासन,वृद्धश्रवस्,सुनासीर,पुरुहूत,पुरन्दर,जिष्णु,लेखर्षभ,शक्र,शतमन्यु,दिवस्पति,सुत्रामन्,गोत्रभिद्,वज्रिन्,वासव,वृत्रहन्,वृषन्,वास्तोष्पति,सुरपति,बलाराति,शचीपति,जम्भभेदिन्,हरिहय,स्वाराज्,नमुचिसूदन,सङ्क्रन्दन,दुश्च्यवन,तुराषा,मेघवाहन,आखण्डल,सहस्राक्ष,ऋभुक्षिन्,कौशिक,घनाघन,पर्जन्य,हरि

3।3।110।1।1

शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः। अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः।

पत्नी : शची

सम्बन्धि2 : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्

जन्य : जयन्तः

सेवक : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्,देवरथः,देवसभा,देववृक्षः,अश्विनीकुमारौ,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः,देवशिल्पिः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

घनाघन पुं।

मत्तगजः

समानार्थक:प्रभिन्न,गर्जित,मत्त,घनाघन

3।3।110।1।1

शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः। अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

घनाघन पुं।

वर्षुकाब्दः

समानार्थक:घनाघन

3।3।110।1।1

शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः। अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः।

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनाघन¦ पु॰ हन--अच नि॰।

१ इन्द्रे

२ वर्षुकमेघे मत्तेघातुके

३ गजे, अमरः

४ अन्योन्यघट्टने पु॰।

५ निरन्तर-घातुके त्रि॰ हेमच॰।
“ततोऽर्ज्जुनं भिन्नकटेनदन्तिना घनाघनेनानिलतुल्यवर्च्चसा” भा॰ क॰

१८ अ॰। वर्षुकमेघश्च भा॰ शा॰

३३

० अ॰ दर्शितो यथा
“समु-ह्यमाना बहुधा येन नीताः पृथक्घनाः। वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः”
“असज्जद्वायुनाक्षिप्तेयथा खस्थो घनाघनः” हरि॰

८७ ।

७ काकमाच्यां स्त्री

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनाघन¦ mfn. (-नः-ना-नं)
1. Mischievous, cruel.
2. Even, uniform, with- out spaces or interestices. m. (-नः)
1. A name of INDRA.
2. A vici- ous elephant, or one in rut.
3. A rainy cloud.
4. Mutual collision. f. (-ना) A vegetable, (Solanum Indicum;) also काकमाची। E. घन as above, reiterated and the final of the first made long. हन-अच् निपातने |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनाघन [ghanāghana], a.

Fond of slaughter, striking down; घनाघनः क्षोभणश्चर्षणीनाम् Rv.1.13.1.

Cruel, hurting, mischievous.

Even, uniform, compact; संजातश्च घनाघनो जलधरः शीर्णश्च वायोर्जवात् Māl.9.39.

नः Indra.

A vicious elephant, or one in rut or intoxication.

A thick or raining cloud; Bhāg.3.24.7; घनाघन- घटालोक-लीलाशालि-शिखादिभिः Śiva. B.26.51.

Mutual collision or contact.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनाघन mfn. ( Pa1n2. 6-1 , 12 Va1rtt. 7 ) fond of slaughter , easily striking down , fond of strife RV. x , 103 , 1 ( इन्द्र) MBh. viii , 697 (said of an elephant)

घनाघन mfn. compact , thick (a cloud) Ma1lati1m. ix , 39

घनाघन m. an elephant in rut L.

घनाघन m. N. of इन्द्रL.

घनाघन m. a thick or rainy cloud MBh. xii , 12405 Hariv. 4759 BhP. Katha1s. Ra1jat.

घनाघन m. mutual collision or contact L.

"https://sa.wiktionary.org/w/index.php?title=घनाघन&oldid=348415" इत्यस्माद् प्रतिप्राप्तम्