घनात्यय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनात्ययः, पुं, (घनानां मेघानामत्ययो नाशो यस्मिन् ।) शरत्कालः । इति हेमचन्द्रः । २ । ७२ ॥ (यथा, सुश्रुते सूत्रस्थाने ६ अध्याये । “पैत्तिकानां व्याधीनामुपशमो हेमन्ते श्लैष्मिकानां निदाधे वातिकानां घनात्यये स्वभावत एव ॥” “हैमन्तिकं दोषचयं वसन्ते प्रवाहयन् ग्रैष्मिकमभ्रकाले । घनात्यये वार्षिकमाशु सम्यक् प्राप्नोति रोगानृतुजान्न जातु ॥” इति चरके शरीरस्थाने द्वितीयेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनात्यय¦ पु॰ थनानामत्ययोयत्र। शरत्काले हेमच॰।
“वातिकानां घनात्यये” सुश्रु॰।

६ त॰।

२ घनातिक्रमे पु॰। घनव्यवाथोऽप्यत्र।
“घनव्यवायेन गभस्तिमानिव” रघुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनात्यय¦ m. (-यः) The season succeeding the rains, autumn. E. घन a cloud and अत्यय disappearance, departure. घनानामत्ययोऽत्र | शरत्काले | [Page254-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनात्यय/ घना m. = -व्यपा-यCar. i , 6 , 42 Sus3r. Ba1lar. v , 29.

"https://sa.wiktionary.org/w/index.php?title=घनात्यय&oldid=348435" इत्यस्माद् प्रतिप्राप्तम्