घनावरुद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनावरुद्ध¦ mfn. (-द्धः-द्धा-द्धं) Overcast, overspread with clouds. E. घन, and अवरुद्ध impeded.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनावरुद्ध/ घना mfn. id. W.

"https://sa.wiktionary.org/w/index.php?title=घनावरुद्ध&oldid=348485" इत्यस्माद् प्रतिप्राप्तम्