घनीकृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनीकृत¦ mfn. (-तः-ता-तं)
1. Hardened, compacted, made solid or firm.
2. Congealed, thickened. E. घन and कृत made, with च्वि augment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनीकृत/ घनी--कृत mfn. hardened , compacted , made solid or firm W.

घनीकृत/ घनी--कृत mfn. thickened Bhpr.

"https://sa.wiktionary.org/w/index.php?title=घनीकृत&oldid=348514" इत्यस्माद् प्रतिप्राप्तम्