घनोदधिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनोदधिः, पुं, (घनानां लौहमुद्गराणामुदधिः समुद्र इव । लौहमुद्गरप्रचुरतया एवास्य तथा- त्वम् ।) नरकभेदः । इति हेमचन्द्रः । ५ । २ ॥

"https://sa.wiktionary.org/w/index.php?title=घनोदधिः&oldid=133185" इत्यस्माद् प्रतिप्राप्तम्