घम्ब

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घम्ब, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-पर- सकं-सेट् ।) ओष्ठ्यवर्गशेषोपधः । घम्बति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घम्ब¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। घम्बति अघम्बीत्। जघम्ब

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घम्ब¦ r. 1st. cl. (घम्बति) To go to move. गतौ भ्वा-पर-सक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=घम्ब&oldid=348600" इत्यस्माद् प्रतिप्राप्तम्