घरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घरण [gharaṇa], a. (-णी f.) [धृ-युच्] Bearing, preserving, holding &c.

णः A ridge of land serving the purpose of a bridge; the side of a mountain.

The world.

The sun.

The female breast.

Rice, corn.

The Himālaya (as king of mountains).

A dike, bank.

णम् Supporting, sustaining, upholding; सारं धरित्री- धरणक्षमं च Ku.1.17; धरणिधरणकिणचक्रगरिष्ठे Gīt.1.

Possessing, bringing, procuring, &c.

Prop, stay, support.

Security.

A measure of weight equal to ten palas; पलं सुवर्णाश्चत्वारः पलानि धरणं दश Ms.8.135.-Comp. -प्रिया N. of a Jaina deity executing the commands of the 19th Arhat.

"https://sa.wiktionary.org/w/index.php?title=घरण&oldid=348639" इत्यस्माद् प्रतिप्राप्तम्