घर्घर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्घरः, पुं, (घर्घेति अव्यक्तं ध्वनिविशेषं रातीति । रा + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) पर्व्वतद्वारम् । द्वारम् । उलूकः । नद- विशेषः । स्वरभेदे त्रि । इति मेदिनी । रे । १५१ ॥ ध्वनिः । (यथा, राजतरङ्गिण्याम् । २ । १०३ । “चण्डैर्डमरुनिर्घोषैर्घर्घरं श्रुतवान् ध्वनिम् ॥”) हास्यम् । इति हेमचन्द्रः । २ । २१० ॥ तुषा- नलः । इति भूरिप्रयोगः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्घर¦ पु॰ घर्घेत्यनुकरणशब्दं राति रा--क।

१ घरट्टजादि-ध्वनिभेदे।

२ घद्युक्ते त्रि॰
“कलहान्न घनान् यदुत्थिता-दधुनाप्युज्झति घर्घरस्वरः” नेष॰।

३ पर्व्वतद्वारे

४ द्वारे

५ उलूके

६ नदभेदे च पु॰ मेदि॰।

६ ध्वनिमात्ने

७ हास्येहेमच॰। घर्घरनदश्च अङ्गदेशान्तर्गतः विन्ध्याद्रेर्निर्गतःगङ्गायां सङ्गतः चम्पानगरीतोऽनतिदूरपूर्वस्थः। (घाघर)लोकप्रसिद्धः

८ क्षुद्रघण्ट्यां स्त्री।
“घर्घरा क्षुद्रघण्टीस्यात्” मल्लि॰ घृतवाक्यम्।
“चलावचूडाः कलघर्घरा-[Page2789-b+ 38] रवैः” माघः। घर्घरेति शब्दानुकरणम् तथा ध्वनि-भेदः। तादृशध्वनिभेदएव घर्घरेति मल्लि॰।

९ वीणा-भेदे मेदि॰। वर्घर + अस्त्यर्थे अच्। घर्घर नदसङ्ग-तायां

१० गङ्गायां स्त्री वा गौरा॰ ङीष्। घर्घरस्व-नाप्यत्र।
“घृणावती घृणिनिधिर्घर्घरी घूकनादिनी। घूसृणापिञ्जरतनुर्घर्घरा घर्घरस्वना” काशीख॰

२९ अ॰गङ्गानामोक्तौ। स्वार्थे क नदभेदे पु॰।
“शोणे घर्घरकेजलं तु रुचिदं सन्तापशोषापहम्। पथ्यं वह्निकरम्तथा तु बलदं क्षीणाङ्गवृद्धिप्रदम” राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्घर¦ mfn. (-रः-रा-रं) One of the tones or notes in music. m. (-रः)
1. The pass of a mountain.
2. A door, a gate.
3. An owl.
4. The name of a river, the Gogra or Ghogra.
5. Sound.
6. Laughter, mirth.
7. A fire of straw or chaff. f. (-रा or -री) A girdle of small bells or tin- kling ornaments worn by women. f. (-रा) A kind of lute. E. घर्घ here said to said to imply an inarticulate sound, gurling, &c. and रा to give or take, affix क also with कन् added घर्घरक। घर्घेत्यनुकरणशब्दं राति | राक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्घर [gharghara], a.

Indistinct, purring, gurgling (as a sound); घर्घररवा पारश्मशानं सरित् Māl.5.19; U.4.29; Mk.6.2; Ks.25.66; Rāj. T.2.99.

Murmuring, muttering (as clouds).

रः An indistinct or low murmur, a low, murmuring or gurgling sound.

Noise in general.

A door, gate.

Creaking, crackling, rattling &c.

The pass of a mountain.

A sliding door, curtain.

Mirth, laughter.

An owl or a duck.

A fire of chaff.

A particular form of a temple; Hch.2.

The river Gogra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्घर mfn. ( onomat. )uttered with an indistinct gurgling or purring sound Katha1s. xxv , 66

घर्घर mfn. sounding like gurgling Ra1jat. ii , 99

घर्घर mfn. (in music applied to a particular note)

घर्घर m. an indistinct murmur , crackling (of fire) , rattling (of a carriage) , creaking L.

घर्घर m. laughter , mirth L.

घर्घर m. a duck (" an owl " BR. ) L.

घर्घर m. a fire of chaff L.

घर्घर m. a curtain L.

घर्घर m. a door L.

घर्घर m. the post round which the rope of a churning stick is wound Gal.

घर्घर m. a particular form of a temple Hcat. ii , 1 , 390

घर्घर m. the river Gogra L.

घर्घर mf( आ, or ई). a kind of lute or cymbal.

"https://sa.wiktionary.org/w/index.php?title=घर्घर&oldid=348671" इत्यस्माद् प्रतिप्राप्तम्