घर्घरिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्घरिका, स्त्री, (घर्घरैव । स्वार्थे कन् । अत इत्वञ्च ।) क्षुद्रघण्टिका । भृष्टधान्यम् । नदी- विशेषः । वादित्रदण्डः । इति हेमचन्द्रः ॥ वाद्य- प्रभेदः । इति विश्वः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्घरिका¦ स्त्री घघरीऽस्त्यस्याः ठन्।

१ क्षुद्रघण्टिकायां

२ नदीभेदे

३ वादित्रभाण्डे

४ भ्रष्टधान्थे हेमच॰।

५ वाद्य-भेदे विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्घरिका¦ f. (-का)
1. An ornament of small bells worn by women, horses, &c.
2. The bow or stick of a viol, &c.
3. A sort of musical instru- ment.
4. Fried grain.
5. The name of a river. E. घर्घरी as above, and ठन् added fem. form. घर्घरोऽस्ति अस्य ठन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्घरिका [ghargharikā], 1 A bell used as an ornament.

A kind of musical instrument.

Fried grain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्घरिका f. id. L.

घर्घरिका f. a bell used as an ornament Ka1d. i , 69

घर्घरिका f. an ornament of small bells W.

घर्घरिका f. a short stick for striking several kinds of musical instruments L.

घर्घरिका f. a kind of musical instrument , iii , 744

घर्घरिका f. fried grain L.

"https://sa.wiktionary.org/w/index.php?title=घर्घरिका&oldid=348695" इत्यस्माद् प्रतिप्राप्तम्