घर्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्ष¦ m. (-र्षः) Rubbing friction. E. घृष् to rub, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्षः [gharṣḥ], 1 Rubbing, friction; तथापि श्रूयते शब्दो वारिणोर्वारि- घर्षजः Rām.2.54.6.

Grinding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्ष र्षण, etc. See. 2. घृष्.

घर्ष m. rubbing , friction R. ii , 54 , 6 (See. दन्त-.)

"https://sa.wiktionary.org/w/index.php?title=घर्ष&oldid=349074" इत्यस्माद् प्रतिप्राप्तम्