घर्षण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्षणम्, क्ली, (घृष् + भावे ल्युट् ।) घर्षः । घषा इति भाषा ॥ यथाह, माघवकरः । “घर्षणादभिघाताद्बा यदङ्गं विगतत्वचम् । उषास्रावान्वितं तद्धि घृष्टमित्यभिधीयते ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्षण¦ न॰ घृष--भाते ल्युट्। (घषा) व्यापारभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्षण¦ n. (-णं)
1. Grinding, pounding.
2. Rubbing, friction. f. (-णी) Tur- meric. E. घृष् to grind, affix भावे ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्षण [gharṣaṇa], a. Rubbing, grinding.

णम् Rubbing, friction.

Grinding, pounding. -णी Turmeric.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्षण n. rubbing , polishing Subh.

घर्षण n. grinding , pounding Gi1t. i , 6 Sch.

घर्षण n. rubbing , embrocation Sus3r.

"https://sa.wiktionary.org/w/index.php?title=घर्षण&oldid=499439" इत्यस्माद् प्रतिप्राप्तम्