घा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घा, स्त्री (हन् + डः । हस्य घत्वम् । टाप् च ।) काञ्ची । घातः । इति मेदिनी । घे । १ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घा¦ स्त्री हन--बा॰ ड हस्य घश्च।

१ काञ्च्यां

२ घाते च मेदि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घा f. a stroke L.

घा f. a tinkling ornament worn by women round the waist.

"https://sa.wiktionary.org/w/index.php?title=घा&oldid=499440" इत्यस्माद् प्रतिप्राप्तम्