घाट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घाटः, पुं, (घटते सङ्गच्छते शिरोऽनेन देहे इत्यर्थः । घट् + करणे घञ् ।) घाटा । इति शब्दरत्ना- वली ॥ (घाटा अस्यास्तीति । “अर्श आदिभ्यो- ऽच् ।” ५ । २ । २७ । इत्यच् । घाटाविशिष्टे, त्रि । इति व्यत्पत्तिलब्धोऽर्थः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घाट¦ पु॰ चु॰ घट--अच्। ग्रीवायाः पश्चाद्भागे अवटौ (षाड)शब्दर॰। तत्रैवार्थे स्त्री टाप् अमरः।
“दोषास्तुदुष्टास्त्रय एव मन्यां संपीड्य घाटां सुरुजाः सतीव्राम्” सुश्रु॰।

३ घट्टे

४ गवादिप्रचारस्थानभेदे
“घाटाः किंवहबोमातरभिन्नाः सर्व्वतोव्रजे” हरिवं॰

३२

१ अ॰। घाटा अस्त्यस्व अर्श॰ अच्।

५ घाटायुक्ते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घाट¦ mf. (-टः-टी) The nape or back of the neck. E. घट् to unite, affix अच्; the radical is of the 10th class of roots, whence the penul- timate is long. ग्रीवयोः पश्चाद्भागे अवटौ (घाड्) |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घाटः [ghāṭḥ] टा [ṭā] टिका [ṭikā], टा टिका [घट्-अच्] The back of the neck.

टः A pitcher.

A landing place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घाट mfn. ( घट्)" working on "See. दन्त-

घाट mfn. = घाटा(or टे) यस्या-स्ति(or स्य स्तस्) g. अर्श-आदि(not in Ka1s3. )

घाट n. management of an elephant Gal.

घाट m. for घट(a pot) Hariv. 16117 (C)

घाट m. the nape or back of the neck , cervical ligament L.

"https://sa.wiktionary.org/w/index.php?title=घाट&oldid=349178" इत्यस्माद् प्रतिप्राप्तम्