सामग्री पर जाएँ

घाण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घाण¦ न॰ घ्रा--करणे ल्युट्।

१ नासो{??}। तस्य मतप्रेदेवभौतिकादिता इन्द्रियशब्दे

९५

४० पृ॰ दशिता।
“इन्द्रियंघ्राणलक्षशम्” भाषा॰ तस्य पार्थिवत्वे प्रमाणं सि॰मु॰ दर्शितं यथा
“घ्रारेन्द्रियं पार्यिवं रूपादिषु मध्ये गन्धस्यैव व्यञ्जक-त्वात् कुङ्गुमगन्धादिव्यञ्जतघतवत् न च दृटान्ते स्व-कीयरूपादिव्यञ्चकत्वादसिद्धिरिति वाच्यं परकीयं-रूपाद्यव्यञ्चकावस्थ तदर्थत्वात् न च नवशरावगन्ध-व्यञ्जकजलेन नैकान्तमिवि वाच्यं तस्य सक्तुरसाभिव्यञ्जकत्वात् यद्वां परकीयेति न देयं, वायूपनीतसुरभि-भागस्य वृष्टान्तत्वसर्म्मषात् म च घ्राणेन्द्रियसन्निकर्षस्यगन्धमात्रव्यञ्जंकत्वात् तत्र व्यमिचार इति वाच्यं द्रव्यत्वेसति इति विशेषणात्”। कर्म्मणि क्त वा तस्य नः।

२ कृतघ्राणे त्रि॰ घ्रातोऽप्यत्र। भावे ल्युट्। (सोङ्। )

३ व्यापारं न॰ घ्रा{??} शूकरो हत्वि प{??}वतेन कुक्कुटः” लनुः।{??}[Page2804-b+ 32]

"https://sa.wiktionary.org/w/index.php?title=घाण&oldid=499441" इत्यस्माद् प्रतिप्राप्तम्