घात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातः, पुं, (हन् + करणभावादौ घञ् । “हनस्तो- ऽचिण्णलोः ।” ७ । ३ । ३२ । इति हन्तेस्त- कारोऽन्तादेशः । “हो हन्तेर्ञ्निन्नेषु ।” ७ । ३ । ५४ । इति कुत्वञ्च ।) काण्डः । प्रहारः । इति मेदिनी । ते । १७ ॥ (यथा, गोः रामा- यणे । ६ । ९८ । २४ । “मुष्टिभिः पार्ष्णिघातैश्च बाहुघातैश्च शोभने । घोरैर्जानुप्रहारैश्च नयनाञ्चनपीडनैः ॥”) अङ्कपूरणम् । यथा । “समत्रिघातश्च घनः प्रदिष्टः ।” इति लीलावती ॥ (वधः । यथा- पञ्चतन्त्रे । १ । ३१२ । “गृहे शत्रुमपि प्राप्तं विश्वस्तमकुतोभयम् । यो हन्यात् तस्य पापं स्याच्छतब्राह्मणघात- जम् ॥” लुण्ठनम् । यथा, मनुः । ९ । २७४ । “ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने ॥” “ग्रामघाते ग्रामलुण्ठने तस्करादिभिः ।” इति कुल्लूकभट्टः ॥ द्रव्याद्युत्खातः हानिर्वा । यथा, याज्ञवल्क्ये । २ । १६२ । “माषानष्टौ तु महिषी शस्यघातस्य कारिणी ॥” भङ्गः । उच्छेदादिर्वा । यथा, पञ्चतन्त्रे । १ । सञ्जीवककथायाम् । “प्रोवाच भो शेषभागे अयुक्तं मया पापेन कृतं सञ्जीवकं व्यापादयता यस्माद् विश्वासघातादन्यन्नास्ति पापतरम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घात पुं।

मारणम्

समानार्थक:प्रमापण,निबर्हण,निकारण,विशारण,प्रवासन,परासन,निषूदन,निहिंसन,निर्वासन,संज्ञपन,निर्ग्रन्थन,अपासन,निस्तर्हण,निहनन,क्षणन,परिवर्जन,निर्वापण,विशसन,मारण,प्रतिघातन,उद्वासन,प्रमथन,क्रथन,उज्जासन,आलम्भ,पिञ्ज,विशर,घात,उन्माथ,वध,साधन

2।8।115।2।4

उद्वासनप्रमथनक्रथनोज्जासनानि च। आलम्भपिञ्जविशरघातोन्माथवधा अपि॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घात¦ पु॰ हन--घञ्।

१ प्रहारे,

२ मारणे,

३ पूरणे, गुणनेंच।
“चरेत् व्रतमहत्वाऽपि घातार्थञ्चेत् समागतः” याज्ञ॰।
“पतन्ति द्विरदा भूमौ वज्रघातादिवाचलाः” भा॰ आ॰

१४

८ अ॰।
“समद्विघातः कृतिरुच्यतेऽथ” लीला॰। करणे घञ्।

४ वाणे मेदि॰। चतुरङ्गक्री-डायां वट्यादिबलानां स्थानविशेषेषु

५ अन्यबालनामागमेतदपसारणेन तत्स्थाने तदाक्रमे। चतुरङ्गशब्दे दृश्यम्। जन्मतारापेक्षया

६ निधनाख्ये सप्तमषोडशपञ्चविंशति-तमनक्षत्रे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घात¦ n. (-तं)
1. Striking, wounding, killing.
2. A bruise, a blow.
3. An arrow.
4. Product (of a sum in multiplication.) E. हन to to kill, घञ् affix, and the radical letters changed respectively, to घ and त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातः [ghātḥ], [हन्-णिच् घञ्]

A blow, stroke, bruise, hit; ज्याघात Ś.3.13; नयनशरघात Gīt.1; so पार्ष्णिघातः शिरोघात &c.

Killing, hurting, destruction, slaughter, deathsentence; वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभूत् U.3.44; पशुघातः Gīt.1; Y.2.159;3.252. तत्र रत्नोपभोगे घातः Kau. A.2.8.

An arrow.

Power.

The product of a sum in multiplication.

Whipping; कोशाधि- ष्ठितस्य कोशावच्छेदे घातः Kau. A.2.5.

(in Astr.) Entrance. (In comp. translated by 'inauspicious'; ˚दिवसः)-Comp. -कृच्छ्रम् a kind of urinary disease; Śārṅg. S. 7.57. -चन्द्रः the moon when in an inauspicious mansion determined by one's natal zodiacal sign. -तिथिः an inauspicious lunar day. -नक्षत्रम् an inauspicious constellation. -वारः an inauspicious day of the week.-स्थानम् a slaughter-house, place for execution; कदाचि- दियमालोक्यैव संनिकृष्टं घातस्थानम् Nāg.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घात mfn. ( हन्Pa1n2. 7-3 , 32 and 54 ) ifc. " killing "See. अमित्र-, गो-

घात m. a blow , bruise MBh. R. etc.

घात m. slaying , killing Mn. x , 48 Ya1jn5. MBh. etc.

घात m. injuring , hurting , devastation , destruction Ya1jn5. ii , 159 MBh. etc.

घात m. (See. ग्राम-and कर्म-)

घात m. (in astron. ) entrance Su1ryapr. AV. Paris3.

घात m. the product (of a sum in multiplication) Gan2it.

"https://sa.wiktionary.org/w/index.php?title=घात&oldid=499442" इत्यस्माद् प्रतिप्राप्तम्