घातन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातनम्, क्ली, (हन् + णिच् + भावे ल्युट् ।) हन- नम् । वधः । यज्ञार्थपशुवधः । इति शब्दरत्ना- वली ॥ (यथा, महाभारते । २ । ४४ । ४० । “पशुवद्घातनं वा मे दहनं वा कटाग्निना ॥”)

घातनः, त्रि, (हन्ति मारयतीति । हन् + कर्त्तरि ल्युः स्वार्थे णिच् ।) वघकर्त्ता । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥ (कैश्चित्तु एतस्य प्रामा- दिकत्वसुक्तम् । “हन्तेर्युन्नाद्यन्तयोर्घत्वतत्वे ।” ५ । ४२ । इत्युणादिसूत्रेण हन्तेर्युनिकृते आद्यन्त- योर्घत्वतत्वे घतनः । इत्युक्तल्लात् । अतः सुधीभि- श्चिन्त्यम् ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातन¦ न॰ हन--हन्त्यर्थत्वात् स्वार्थे णिच्--भावे ल्युट्।

१ मारणे हनने

२ यज्ञार्थपश्वालम्भने शब्दार्थ॰। घात-यति कर्त्तरिं ल्यु।

२ मारके त्रि॰ हन्तेरौणादिके युनितु घतन इत्येव घतनशब्दे विवृतिः। शब्दकल्पद्रुमेघतनेत्यत्र लिपिकरप्रमादकृतघातनशब्ददर्शनात् सि॰कौ॰ सम्मतत्वेन घातनशब्दकल्पनं प्रामादिकमेव
“ह-न्तेर्युन्नाद्यन्तयोर्घत्वंतत्वे” उणा॰

५ ।

४२ । घतनस्यैवसिद्धेः दीर्घत्वे निमित्ताभावात्। चुरा॰ हन्तेस्तथाप्रत्यय-कल्पने घत्वतत्वविधानानर्थक्यप्रसङ्गात्। एवं मुद्रितपुस्तके
“वातनो मारकः” इति दीर्घपाठोऽपि प्रमादकृतएव

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातन¦ n. (-नं) A murderer, a killer. n. (-नं)
1. Killing, slaughter.
2. Stri- king.
3. Immolating victims. E. हन् to kill, ल्युट् affix, and घात sub- stituted for the radical. हस्त्यर्थत्वात् स्वार्थे णिच् भावे ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातन [ghātana], [इन् णिच् भावे ल्युट्] A killer, murderer.

नम् Striking, killing, slaughter.

Killing (as an animal at a sacrifice), immolatting; स्वपुत्रघातनं कृत्वा प्राप्तं तन्मांसभक्षणम् Ks.2.214.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातन mfn. killing Un2. v , 42 (also घत्)

घातन m. N. of an inhabitant of a hell L.

घातन n. slaying , killing , slaughter , immolating MBh. ii , 1558 Katha1s. xx , 214 Devi1m.

"https://sa.wiktionary.org/w/index.php?title=घातन&oldid=349294" इत्यस्माद् प्रतिप्राप्तम्