घाति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातिः, पुं, (हन् + इण् ।) पक्षिबन्धनम् । इत्यु- णादिकोषः ॥ प्रहरणम् । इति संक्षिप्तसारे उणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घाति¦ पु॰ हन--इण्। पक्षिबन्धने संक्षिप्तसारे उणदिवृत्तिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घाति¦ m. (-तिः)
1. Catching or killing birds, fowling.
2. killing in gener- al.
3. Striking. E. हन् to kill or hurt, affix इण्, and the radical changed: see घात।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातिः [ghātiḥ], [इन् णिच् इण्]

Striking, killing.

Catching or killing birds, -f. A bird-net.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घाति f. a blow , wound L.

घाति f. catching or killing birds , fowling L.

घाति f. a bird-net Un2. iv , 124.

घाति in comp. for तिन्.

"https://sa.wiktionary.org/w/index.php?title=घाति&oldid=349338" इत्यस्माद् प्रतिप्राप्तम्