घातिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातिन्¦ त्रि॰ हन--ताच्छील्यार्थे णिनि। हननकरणशीले। स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातिन्¦ mfn. (-ती-तिनी-ति) Murderous, felonious, who or what strikes or kills. E. हन् to kill, णिनि aff. हन-ताच्छील्यार्थे णिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातिन् [ghātin], a. (-नी f.) [इन् णिच् णिनि]

Striking, killing ये च स्त्रीबालघातिनः Ms.8.89.

Catching or killing (birds &c.)

Destructive. -Comp. -पक्षिन्, -विहगः a hawk falcon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातिन् mfn. ( Pa1n2. 3-2 , 51 and 86 ) ifc. killing , murderous , murderer Mn. viii , 89 Ya1jn5. MBh. etc.

घातिन् mfn. destroying , ruining , destructive , iii , 63 R. iii , v

घातिन् f. = तनीUn2. iv , 124 Sch. (See. अन्धक-, अमित्र-, अर्धक-, आत्म-, etc. )

"https://sa.wiktionary.org/w/index.php?title=घातिन्&oldid=499444" इत्यस्माद् प्रतिप्राप्तम्