घातुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातुकः, त्रि, (हन्तीति । हन् + “लषपतपदस्था- भूवृषहनकमगमशृभ्य उकञ् ।” ३ । २ । १५४ । इति उकञ् ।) हिंस्रः । क्रूरः । इत्यमरः । ३ । १ । ४७ ॥ (यथा, अथर्व्ववेद । १२ । ४ । ७ । “ततः किशोरा म्रियन्ते वत्सांश्च धातुको वृकः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातुक वि।

हिंसाशीलः

समानार्थक:शरारु,घातुक,हिंस्र,बीभत्स

3।1।28।2।2

लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके। शरारुर्घातुको हिंस्रः स्याद्वर्धिष्णुस्तु वर्द्धनः॥

वैशिष्ट्यवत् : हिंसा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

घातुक वि।

परद्रोहकारी

समानार्थक:नृशंस,घातुक,क्रूर,पाप,क्षुद्र,शार्वर,निस्त्रिंश

3।1।47।2।2

कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः। नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातुक¦ त्रि॰ हन--उकञ्।

१ हिंस्रे

२ क्रूरे च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातुक¦ mfn. (-कः-की-कं)
1. Mischievous, hurtful.
2. Cruel, savage. vio- lent, ferocious. E. हन् to kill, changed to घात, and उकञ् aff. हिंसे, क्रूरेच।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातुक [ghātuka], a. (-की f.) [इन् णिच् उकञ्]

Killing, destructive, mischievous, hurting; वत्सांश्च घातुको वृकः Av.12. 4.7.

Cruel, savage, ferocious.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातुक mfn. ( Pa1n2. 3-2 , 154 ) slaying , killing AV. xii , 4 , 7 TBr. ii , 1 , 1 , 3 S3Br. xiii , 2 , 9 , 6 Ta1n2d2yaBr.

घातुक mfn. hurtful , mischievous , cruel L.

"https://sa.wiktionary.org/w/index.php?title=घातुक&oldid=499445" इत्यस्माद् प्रतिप्राप्तम्