घातुकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातुकः, त्रि, (हन्तीति । हन् + “लषपतपदस्था- भूवृषहनकमगमशृभ्य उकञ् ।” ३ । २ । १५४ । इति उकञ् ।) हिंस्रः । क्रूरः । इत्यमरः । ३ । १ । ४७ ॥ (यथा, अथर्व्ववेद । १२ । ४ । ७ । “ततः किशोरा म्रियन्ते वत्सांश्च धातुको वृकः ॥”)

"https://sa.wiktionary.org/w/index.php?title=घातुकः&oldid=133242" इत्यस्माद् प्रतिप्राप्तम्