घात्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घात्यम्, त्रि, (हन्यतेऽसौ हन्तुमर्हो य इत्यर्थः । हन् + ण्यत् ।) हननयोग्यम् । इति व्याकर- णम् ॥ (यथा, पञ्चतन्त्रे । ३ । २२८ । “ततो मम सुखघात्याः सञ्जाताः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घात्य¦ त्रि॰ हन--ण्यत्।

१ बध्ये

२ बधार्हे

३ गुणनीये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घात्य¦ mfn. (-त्यः-त्या-त्यं) Proper or fit to be killed. E. हन् and ण्यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घात्य [ghātya], a. [हन्-णिच् ण्यत्] Proper or fit to be killed; ततस्तदेव मे घात्यम् Ks.72.273.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घात्य mfn. ( Pa1n2. 3-1 , 97 Va1rtt. 2 ) to be killed Pan5cat. iii , 14 , 2/3

घात्य mfn. to be destroyed Katha1s. lxxii , 273.

"https://sa.wiktionary.org/w/index.php?title=घात्य&oldid=349368" इत्यस्माद् प्रतिप्राप्तम्