घु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घु, ङ ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- अकं-अनिट् ।) ङ, घवते । इति दुर्गादासः ॥

घुः, पुं, (घुङ् ध्वनौ + भावे बाहुलकात् डुः ।) ध्वनिः । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घु¦ ध्वनौ भ्वा॰ आत्म॰ अक॰ अनिट्। घवते अघोष्ट। जुधुले।

घु¦ पु॰ घु--ध्वनौ बा॰ डु।

१ ध्वनौ जटाधरः। अत्र ध्वनिःवनकपोतस्य (घुघु) ख्यातस्य ध्वनिः। गैग॰ वाक्ये व्यकं[Page2796-a+ 38] भविष्यति
“दाधाघ्वदाप् पा॰ उक्ते दाधारूपे पारिभाषिके

२ धातुद्वये च।
“यास्त्वेताः स्वेच्छया संज्ञाः क्रिथन्तेठिघुभादयः। कथं नु तासां साधुत्वं? नैव ताःसाधवोमताः” इत्याशङ्क्य
“अनपभ्रंशरूपत्वं नाप्या-सामपशब्दता। असाधूनां प्रयोगे वा प्रत्यवायोऽपि नोतथा” इति हरिणा तस्यानपभ्रंशत्वेन साधुत्वमुक्तंसंज्ञाकरणफलं तु स्वशास्त्रे तया व्यवहारः यथा
“उप-सर्गात् घोः किः” पा॰।
“दाक्षीपुत्रस्य तन्त्रे ध्रुव-मयमभवत् कोऽप्यधीती कपोतः (घुघु) कण्ठे शब्दौ-घसिद्धिक्षबहुकठिनीशेषभूषानुयातः। सर्व्वं विस्मृत्यदैवात् स्मृतिमुषसि गतां घोषयन् यो घुसंज्ञां प्राक्संस्कारेण सम्प्रत्यपि धुवति शिरः पट्टिकापाठजेन” नैष॰।
“स्वर्घौ गुरू” मुग्ध॰ परिभाषिते

३ लघुवर्णे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घु¦ 1st cl. (घवते) To sound. ध्वनौ भ्वा-आ-अक-अनिट् |

घु¦ m. (-घुः) Sound. E. घु to sound, aff. डु | घु-ध्वनौ वा डु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घु [ghu], 1 Ā. (घवते, घुत) To sound, make an indistinct noise.

घुः [ghuḥ], The indistinct sound of a pigeon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घु cl.1 A1. घवते, to utter or produce a peculiar sound , xxii , 55 .

घु m. a kind of sound L.

"https://sa.wiktionary.org/w/index.php?title=घु&oldid=349497" इत्यस्माद् प्रतिप्राप्तम्