घुट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुट, ङ ॡ परिवर्त्ते । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-अकं-सेट् ।) परिवर्त्तो गतवतः प्रत्या- गमनं विनिमयो वा । ङ, घोटते नदी । ऌ, अघु- टत् । इति दुर्गादासः ॥ (यथा, कविरहस्ये १४६ । “यस्य व्याघोटते दण्डो नाकृतार्थः कुतश्चन ॥”)

घुट, शि प्रतिहतौ । इति कविकल्पद्रुमः ॥ (तुदां- परं-सकं-सेट् ।) शि, घुटति अघुटीत् शत्रुं शूरः । जुघोट । इति दुर्गादासः ॥

घुटः, पुं, (घुट् प्रतिहतौ + संज्ञायां अच् ।) चरण- ग्रन्थिः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुट¦ आवर्त्तने (घां टा) भ्वा॰ आत्म॰ सक॰ सेट्। घोटतेऌदित् अघुटत् जुघुटे।

घुट¦ प्रतिघाते तु॰ कुटा॰ पर॰ सक॰ सेट्। घुटति अघुटीत् जुघोट।

घुट¦ पु॰ कु॰ घुट--अच्। चरणग्रन्थौ गुल्फे हेम॰। ततःस्वार्थे क, घुट--ण्वुल् वा। घुटक अत्रैवार्थे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुट¦ r. 1st cl. (घोटते)
1. To come back, to return.
2. To barter or ex- change. r. 6th cl. (घुटति)
1. To strike again or retaliate, to resist or oppose.
2. To prevent.
3. To protect or preserve. भ्वा-आत्म- सक-सेट् |

घुट¦ m. (-टः) The ankle. E. घुट् to resist, and क affix; also घुटि, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुटः [ghuṭḥ] घुटिः [ghuṭiḥ] टी [ṭī], घुटिः टी f., घुटिकः, -का The ankle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुट m. the ancle L.

"https://sa.wiktionary.org/w/index.php?title=घुट&oldid=349534" इत्यस्माद् प्रतिप्राप्तम्