घुट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुट् [ghuṭ], I. 6 P. (घुटति, घुटित)

To strike again, retaliate, resist.

To protect, preserve. -II. 1 Ā. (घोटते)

To come back, return.

To barter, exchange.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुट् cl.6 P. टति, to strike again , resist , oppose Dha1tup. xxviii , 91 ; to protect , 77( v.l. ): cl.1 A1. घोटते, to turn (" to barter , exchange " W. ) , xviii , 6 (See. अव-घोटितand व्य्-आ-घुट्.)

"https://sa.wiktionary.org/w/index.php?title=घुट्&oldid=349563" इत्यस्माद् प्रतिप्राप्तम्